Sri Venkateswara Vajrakavacha Stotram

Narayana parabrahma sarvakarana karanam
prapadye venkatesakhyam tadevakavacham mama || 1
sahasra shirsapuruso venkatesha shshirovatu
pranesha: Prananilaya: Prananraksatume harih || 2
akasharat sutanatha atmanam me sadavatu
deva devottama: Paya ddeham me venkateshvarah || 3
sarvatra sarvakaryesu mangambajani rishvarah
palayenmamakam karma saphalyam nah prayachchutu || 4
ya etat vajrakavacha mabhedyam venkateshvarah
sayam pratah pathennityammrutyu:Taratinirbhaya: || 5
